Śrīkoṣa
Chapter 13

Verse 13.112

सा प्रभा वेष्टनाद्भासात् कलार्धेनाधिका भवेत्।
वक्षःकट्युदरं संस्फिक् कलामानाधिकं तु तत्।। 13.112 ।।