Śrīkoṣa
Chapter 13

Verse 13.113

तथैव नखपत्राणि देहश्चास्य समांसलः।
संपूर्णे दक्षिणावर्तैर्लोमभिश्चातिकुञ्चितैः।। 13.113 ।।