Śrīkoṣa
Chapter 13

Verse 13.114

त्रिचतुःपञ्चवक्त्रस्य विनैवोर्ध्वमुखेन तु।
दक्षिणोत्तरवक्त्राभ्यां ह्रासं कुर्याद् द्विगोलकम्।। 13.114 ।।