Śrīkoṣa
Chapter 13

Verse 13.131

तस्य बिम्बसमुत्थेन तालेन मुखमण्डलम्।
द्व्यङ्गुलं तु ललाटोक्तं जटाबन्धो द्विलोचनः।। 13.131 ।।