Śrīkoṣa
Chapter 13

Verse 13.132

द्व्यङ्गुलेनोन्नतः कर्णमुरः पञ्चकलं स्मृतम्।
अष्टाङ्गुलं तदुदरं कटिः पञ्चाङ्गुलोन्नता।। 13.132 ।।