Śrīkoṣa
Chapter 13

Verse 13.137

पादं पञ्चकलायामं चतुरङ्गुलविस्तृतम्।
त्र्यङ्गुलं पार्ष्णिदेशाच्च द्विकलाङ्गुष्ठयोः समा।। 13.137 ।।