Śrīkoṣa
Chapter 13

Verse 13.141

कलार्धेनाधिकं बिम्बबाह्वोस्तद्बाहुवेष्टनम्।
[बिम्बोष्ठांसाद्विधिर्ह्येवमीरितं पद्मसंभवे।। 13.141 ।।