Śrīkoṣa
Chapter 13

Verse 13.151

विद्धि वामनरूपस्य लक्षणं जलजोद्भवे।
ललाटनासावक्त्रेभ्यः समादायाङ्गुलत्रयम्।। 13.151 ।।