Śrīkoṣa
Chapter 14

Verse 14.1

+++
+++
।। चतुर्दशोऽध्यायः ।।
भगवान्-
कर्मार्चादिविशेषाणां संज्ञाभेदं च लक्षणम्।
उपयोगस्तथैतेषां कथ्यते कमलोद्भवे।। 14.1 ।।