Śrīkoṣa
Chapter 14

Verse 14.2

कर्मार्चा चोत्सवार्चा च बल्यर्चा च तथापरे।
स्नानतीर्थोभये स्यातामपरा शयनार्थिका।। 14.2 ।।