Śrīkoṣa
Chapter 14

Verse 14.3

पूज्यन्ते यत्र षड्‌बेरं तां पूजामुत्तमं विदुः।
मध्यमं त्रीणि बिम्बानि चरमं त्वेकपूजनम्।। 14.3 ।।