Śrīkoṣa
Chapter 14

Verse 14.4

बहुबेरे विधिरयमे कबेरे तु कथ्यते।
मूलार्चायां पूजनं च स्नपनं च भवेत् सदा।। 14.4 ।।