Śrīkoṣa
Chapter 14

Verse 14.5

तस्मात् स्नपनपूजार्थं नेष्यते कौतुकद्वयम्।
ध्रुवबेरसमुच्छ्राये विभक्ते दशधा रमे।। 14.5 ।।