Śrīkoṣa
Chapter 14

Verse 14.8

मूलबेराङ्गुलं यद्वा गृहीत्वा प्रथमं रमे।
कर्मबेरोच्छ्रयं भद्रे षड्विंशाङ्गुलिभिर्भवेत्।। 14.8 ।।