Śrīkoṣa
Chapter 14

Verse 14.9

चतुर्विंशाङ्गुलं यद्वा कुर्यादष्टादशाङ्गुलम्।
षोडशाङ्गुलमानं वा द्वादशाष्टाङ्गुलं तु वा।। 14.9 ।।