Śrīkoṣa
Chapter 14

Verse 14.10

षडङ्गुलं वा कल्याणि चतुरङ्गुलमेव वा।
पूर्वोक्ताङ्गुलं मानेषु कर्तव्यं बिम्बमुत्तमम्।। 14.10 ।।