Śrīkoṣa
Chapter 14

Verse 14.11

बहुबेरे विधिरयं कथितः कमलासने।
एकबेरेऽप्येष एव विधिः कल्प्यो मनीषिभिः।। 14.11 ।।