Śrīkoṣa
Chapter 14

Verse 14.12

आसीनं वा शयानं वा यानगं मूलकौतुकम्।
तेषां समं वा कुर्वीत तिष्ठेयुर्वा यथारुचि।। 14.12 ।।