Śrīkoṣa
Chapter 14

Verse 14.18

पीठं वापि यथाकामं सुषिरं नैव कारयेत्।
स्थितस्य कौतुकस्येदं पीठनिर्माणमीरितम्।। 14.18 ।।