Śrīkoṣa
Chapter 14

Verse 14.19

आसीनस्यायतं वृत्तं चतुरश्रायतं तु वा।
प्रतिमार्धसमुत्सेधं पद्मवत् परिकल्पयेत्।। 14.19 ।।