Śrīkoṣa
Chapter 14

Verse 14.22

इतरेषां तु बिम्बानां सहिता रहिता तु वा।
पत्न्यौ प्रभा वाप्येकस्मिन् विष्टरे पृथगेव वा।। 14.22 ।।