Śrīkoṣa
Chapter 14

Verse 14.24

द्रावयित्वा मधूच्छिष्टं प्रतिमां तेन कल्पयेत्।
धान्यादिपीठं संकल्प्य चक्राब्जं च ततोपरि।। 14.24 ।।