Śrīkoṣa
Chapter 14

Verse 14.27

मूलमन्त्रेण सूक्तैश्च चरुणा च ततः पुनः।
संपाताज्येन संसिच्येत् प्रतिमां तत्त्वपद्धतिम्।। 14.27 ।।