Śrīkoṣa
Chapter 14

Verse 14.29

इतरान् ब्राह्मणश्रेष्ठाञ्छिल्पिनश्चापि तोषयेत्।
स्थपतिः प्रतिमां कुर्यात् रथकाराभ्यनुज्ञया।। 14.29 ।।