Śrīkoṣa
Chapter 14

Verse 14.31

सुवर्णं रजतं ताम्रं विशुद्धं लोहमुत्तमम्।
आदाय धान्यपीठे तु पूर्ववन्न्यासकल्पनम्।। 14.31 ।।