Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 15
Verse 15.6
Previous
Next
Original
प्रतीच्यां वज्रमुसलधारिणौ स्थापयेद् गुरुः।
उत्तरस्यां भवेतां तौ पाशाङ्कुशधरौ रमे।। 15.6 ।।
Previous Verse
Next Verse