Śrīkoṣa
Chapter 15

Verse 15.16

परिकल्प्यालयं तस्मिन् चरस्थिरविभागतः।
पूजने तु हरेः काले प्रत्येकं पूजयेद् गुरुः।। 15.16 ।।