Śrīkoṣa
Chapter 15

Verse 15.19

पार्श्वयोर्गर्भगेहस्य चण्डं चापि प्रचण्डकम्।
पुरतो वैनतेयं च वीरलक्ष्मीं च नैर्ऋते।। 15.19 ।।