Śrīkoṣa
Chapter 15

Verse 15.21

ततः पूजोपकरणं कारयेल्लक्षणान्वितम्।
शब्दब्रह्ममयी घण्टा हस्तोत्सेध समुच्छ्रया।। 15.21 ।।