Śrīkoṣa
Chapter 15

Verse 15.22

ब्रह्माण्डगोलकाकारा सौराष्ट्रावयवैः कृता।
अधोमुखी तालमानविस्तारा शोभनाकृतिः।। 15.22 ।।