Śrīkoṣa
Chapter 15

Verse 15.27

प्रस्थाम्बुपूर्तियोग्यानि ह्यरविन्दाकृतीनि च।
पात्राणि पञ्च तेष्वन्तश्चक्राणि परिकल्पयेत्।। 15.27 ।।