Śrīkoṣa
Chapter 15

Verse 15.33

सप्त वा पञ्च वा त्रिर्वा क्रमहीनं तु वै भवेत्।
प्रथमे दीपपात्रे च वर्तिस्थानं शतं भवेत्।। 15.33 ।।