Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 15
Verse 15.37
Previous
Next
Original
स्नानपात्राणइ सर्वाणि लोहैः स्वर्णादिभी रमे।
शङ्खचक्राकृती पात्रे मध्ये द्वारं शतं भवेत्।। 15.37 ।।
Previous Verse
Next Verse