Śrīkoṣa
Chapter 15

Verse 15.39

दलेषु कर्णिकायां च सहस्रं सुषिरं भवेत्।
सपर्याविष्टरं लक्ष्मीः शृणु हस्तमथोन्नतम्।। 15.39 ।।