Śrīkoṣa
Chapter 15

Verse 15.47

मूलबिम्बोन्नतिः कार्या स्वर्णेन रजतेन वा।
अथवा पैत्तलाभिःस्युरयोभिर्न तु कारयेत्।। 15.47 ।।