Śrīkoṣa
Chapter 15

Verse 15.48

चतस्रो दीपिका मुख्या द्वे वा वित्तानुसारतः।
घृतधारणपात्राणि भवेयुस्त्रीणि पञ्च वा।। 15.48 ।।