Śrīkoṣa
Chapter 15

Verse 15.50

शुद्धस्वर्णेन वा कुर्याद्रजतेनाथवा रमे।
स्वर्णदण्डं राजतं वा रत्नजालसमन्वितम्।। 15.50 ।।