Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 15
Verse 15.51
Previous
Next
Original
छत्रमेवंविधं कुर्यात् चामराणि च कल्पयेत्।
चत्वारि कनकाद्यैश्च कृतदण्डानि वै रमे।। 15.51 ।।
Previous Verse
Next Verse