Śrīkoṣa
Chapter 15

Verse 15.52

व्यजनानि विचित्राणि उशीरैः शिखिपिञ्छकैः।
अलंकृतैश्च रत्नाद्यैश्चत्वारि परिकल्पयेत्।। 15.52 ।।