Śrīkoṣa
Chapter 15

Verse 15.55

सिंहहंसाकृतिर्यद्वा मृगाकृति भवेद् रमे।
उदरे मस्तके यद्वा बिलं तस्य प्रकल्पयेत्।। 15.55 ।।