Śrīkoṣa
Chapter 2

Verse 2.43

यस्मिन् ज्ञानेन सहितं योगश्चापि विशेषतः।
आलयानां च निर्माणं बिम्बनिर्माणमेव च।। 2.43 ।।