Śrīkoṣa
Chapter 15

Verse 15.58

द्व्यङ्गुलं तस्य वै कल्प्यं पादमेकाङ्गुलं भवेत्।
यात्रासनं च विस्तीर्णं समायामं द्विहस्तकम्।। 15.58 ।।