Śrīkoṣa
Chapter 15

Verse 15.63

यात्रासनं रथं चैव गजमश्वं विनायकम्।
स्वर्णैर्वा कल्पयेद्यानमन्यद्वापि मनोहरम्।। 15.63 ।।