Śrīkoṣa
Chapter 16

Verse 16.3

तल्लक्षणं प्रवक्ष्यामि पद्ममालाविराजिते।
चतुर्वेदविदो विप्रान् प्राहुः श्रोत्रियसंज्ञितान्।। 16.3 ।।