Śrīkoṣa
Chapter 16

Verse 16.6

दशपूर्णसमः सोऽयं दीक्षितो गुरुरुच्यते।
दीक्षितस्य कुले जातो भट्टाचार्येण दीक्षितः।। 16.6 ।।