Śrīkoṣa
Chapter 2

Verse 2.45

पूजकानां च दीक्षा च सिद्धान्ताः समुदीरिताः।
मद्यागा विविधाः प्रोक्ता उत्सवा बहुभेदवत्।। 2.45 ।।