Śrīkoṣa
Chapter 16

Verse 16.11

असहायेन तां कर्तुं शक्तो मध्यो न रोगवान्।
स्वतन्त्रो वृद्धसेवी च रूपवानपि चास्तिकः।। 16.11 ।।