Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 16
Verse 16.13
Previous
Next
Original
सिद्धमन्त्रः सर्वदर्शी भट्टाचार्यः स उच्यते।
श्रीरुवाच-
चक्राब्जमण्डले दीक्षामकरोद्यस्य वै गुरुः।। 16.13 ।।
Previous Verse
Next Verse