Śrīkoṣa
Chapter 16

Verse 16.15

स एव कुर्यादितरस्तत्साधनपरो भवेत्।
परदीक्षाविहीनो यः साधयेत् कर्षणादिकम्।। 16.15 ।।