Śrīkoṣa
Chapter 16

Verse 16.16

कृतं निरर्थकं कर्म पुनरन्येन कारयेत्।
इति प्रोक्तं त्वया नाथ दीक्षा सा कीदृशी मता।। 16.16 ।।